आगम मीमांसा संस्कृत पुस्तक | Agam Mimansa Sanskrit Book PDF

                                    

Agam-Mimansa-Sanskrit-Book-PDF


आगम मीमांसा संस्कृत पुस्तक के बारे में अधिक जानकारी | More details about Agam Mimansa Sanskrit Book

इस पुस्तक का नाम है : आगम मीमांसा | इस पुस्तक के लेखक हैं : पंडित व्रजवल्लभ द्विवेदी । पुस्तक का प्रकाशन किया है : श्री लाल बहादुर शास्त्री केंद्रीय संस्कृत विद्यापीठ, दिल्ली | इस पुस्तक की पीडीएफ फाइल का कुल आकार लगभग 20 MB हैं | पुस्तक में कुल 89 पृष्ठ हैं |

Name of the book is : Agam Mimansa. This book is written by : Pandit Vrajvallabh Dwivedi. The book is published by : Shri Lal Bahadur Shastri Kendriya Sanskrit Vidyapeeth, Delhi. Approximate size of the PDF file of this book is 20 MB. This book has a total of 89 pages.

पुस्तक के लेखकपुस्तक की श्रेणीपुस्तक का साइजकुल पृष्ठ
पंडित व्रजवल्लभ द्विवेदीभक्ति,धर्म20 MB89




पुस्तक से : 

आगमशब्देन यथा शैववैष्णवागमी गृह्यते, न तथा संहितापदेन केवलं वैष्णवागमाः । संहिताशब्दोऽयं वेद-पुराण-आयुर्वेद ज्यौतिषादिविषयसम्वद्वेषु ग्रन्थेष्वपि प्रवर्तत इति वचनमिदमतिव्याप्तिदोषदुष्टं मन्तव्यम् । अपि शैवेषु शाक्तेष्वपि ग्रन्थेषु संहितापदस्य वैष्णवेषु चागमेषु तन्त्रपदस्य प्रवृत्तिरबाधा दृश्यते।

 

विदुषोऽस्य तान्त्रिकवाङ्मयस्य सेवाकार्य मानयन्तोऽपि वयं भणामो यदस्य मनीषिणः सम्पूर्ण मध्ययनं परवर्तिकाले प्रादुर्भूतं वाङ्मयं क्रोडीकरोति । यत् तन्त्राणामुद्भवो बंगदेशे सञ्जातः । प्रथममसमप्रान्ते नेपाल राज्ये च तदनु भारताद् बहिबौद्धधर्ममाध्यमेन तिब्बत चीनप्रभृतिदेशेषु तानि प्रावर्तन्त" इति । 

 

 

शब्द एष पाञ्चरात्र श्रुति निर्दिशति । श्वेताश्वतरोपनिषदि पाशुपतसिद्धान्ता व्याकृता इव लक्ष्यन्ते एवं च कृतान्तपञ्चकेन न केवलं वैदिके, बौद्धेऽपि धर्मे परिवर्तनमकारि हि पौराणिकस्य बौद्धमहायान धर्मस्य च प्रादुर्भावः समजायत। आगमिकस्य महायानधर्मस्य च तौलनिकमशीलनमपेक्षितम् ।

 

संहिताग्रस्थानां नामावली दृश्यते । एतेषु सप्तदशग्रन्थाः समुपलभ्यन्ते । तत्राष्टी मुद्रिताः अमुद्रितावपि द्वौ सम्पूर्णी अन्ये च सप्त ग्रन्था आंशिकरूपेणावशिष्टाः सन्ति अत्र वैदिक वाङमयं प्रति भूयानादरः। विष्णु पुरुष सत्यअच्युत-अनिरुद्धाख्यपञ्चव्यूहरूपेण च भगवानच्यंते ।

 (नोट : उपरोक्त टेक्स्ट मशीनी टाइपिंग है, इसमें त्रुटियां संभव हैं, अतः इसे पुस्तक का हिस्सा न माना जाये.)


डाउनलोड लिंक :

"आगम मीमांसा" संस्कृत पुस्तक को सीधे एक क्लिक में मुफ्त डाउनलोड करने के लिए नीचे दिए गए डाउनलोड बटन पर क्लिक करें |

To download "Agam Mimansa" Sanskrit book in just single click for free, simply click on the download button provided below.


Download PDF (20 MB)


If you like this book we recommend you to buy it from the original publisher/owner. 


Thank you.