चरक संहिता ग्रन्थ | Charak Samhita Book PDF

Charak-Samhita-Book-PDF


चरक संहिता पुस्तक के बारे में अधिक जानकारी | More details about Charak Samhita Book

इस ग्रन्थ का नाम है : चरक संहिता | इस पुस्तक के मूल रचनाकार हैं : महर्षि चरक. इस पुस्तक के प्रकाशक हैं : निर्णय सागर प्रेस, मुंबई. इस पुस्तक की पीडीएफ फाइल का कुल आकार लगभग 688 MB हैं | इस पुस्तक में कुल 1090 पृष्ठ हैं |

Name of the book is: Charak Samhita | This book is written by : Maharshi Charak. This book is published by : Nirnay Sagar Press, Mumbai. Approximate size of the PDF file of this book is: 688 MB. This book has a total of 1090 pages.

पुस्तक के लेखकपुस्तक की श्रेणीपुस्तक का साइजकुल पृष्ठ
महर्षि चरकआयुर्वेद, चिकित्सा688 MB1090


पुस्तक से 

स्रष्टा त्वमितसंकल्पो ब्रह्मापत्यं प्रजापतिः । चेतनाचेतनस्यास्य जगतः सुखदुःखयोः ॥ तन्नेति भिक्षुरात्रेयो नापत्यं प्रजापतिः । प्रजाहितैषी सततं दुःखैर्युञ्ज्यादसाधुवत् ॥ कालजस्त्वेव पुरुषः कालजास्तस्य चामयाः । जगत् कालवशं सर्व कालः सर्वत्र कारणम् ॥ तथर्षीणां विवदतामुवाचेदं पुनर्वसुः । मैवं बोचत तस्वं हि दुष्प्रापं पक्षसंश्रेयात् ॥ वादान् सप्रतिवादान् हि वदन्तो निश्चितानिव | पक्षान्तं नैव गच्छन्ति तिर्लंपीडकवद्वतौ ॥ मुक्त्वैवं वादसंघट्टमध्यात्ममनुचिन्त्यताम् । नाविधूते तमः स्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥

 

तमुवाच भगवानात्रेयः - येषां हि विदितमाहारतत्वमग्निवेश ! गुणतो द्रव्यतः कर्मतः सर्वावयवतश्च मात्रादयो भावाः, त एतदेव मुपदिष्टं विज्ञातुमुत्सहेरन् । यथा तु खल्वेतदुपदिष्टं भूयष्टकल्पाः सर्वभिषजो विज्ञास्यन्ति, तथैतदुपदेश्यामो मात्रादीनू भावाननुदा हरन्तः; तेषां हि बहुविधविकल्पा भवन्ति; आहारविधिविशेषां खलु लक्षणतश्चावयवतश्चानुव्याख्यास्यामः ॥

 


अनोपदेशेन नानौषधभूतं जगति किंचिद्रव्यमुपलभ्यते तां तां युक्तिमर्थं च तं तमभिप्रेस; न च खलु केवलं गुणप्रभावादेव द्रव्याण कार्मुकाणि भवन्ति, द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाद्रव्यगुण प्रभावाच तस्मिंस्तस्मिन् काले तत्तदद्धिकरणमासाद्य तौं तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति तत् कर्म, येन कुर्वन्ति तद्द्वीर्य, यन्त्र कुर्वन्ति तदधिकरणं, यदा कुर्वन्ति स कालः, यथा कुर्वन्ति स उपायः, यत् साधयन्ति तत् फलम् ॥

 (नोट : उपरोक्त टेक्स्ट मशीनी टाइपिंग है, इसमें त्रुटियां संभव हैं, अतः इसे पुस्तक का हिस्सा न माना जाये.)


डाउनलोड लिंक :

"चरक संहिता" पुस्तक को सीधे एक क्लिक में मुफ्त डाउनलोड करने के लिए नीचे दिए गए डाउनलोड बटन पर क्लिक करें |

To download "Charak Samhita" book in just single click for free, simply click on the download button provided below |

Download PDF (688 MB)


If you like this book we recommend you to buy it from the original publisher/owner. Thank you.